B 344-27 Hāyanaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/27
Title: Hāyanaratna
Dimensions: 27.8 x 11.8 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2238
Remarks:
Reel No. B 344-27 Inventory No. 23695
Title Hāyanaratna
Author Balabhadra
Subject Jyotiṣa
Language Sanskrit
Reference X
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 12.0 cm
Folios 73
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title hā.ra. and in the lower right-hand margin under the word rāma
Scribe Gauripati Śarmā
Place of Deposit NAK
Accession No. 4/2238
Manuscript Features
On the exposure two is given śloka about japasaṃkhyā bhṛgusaṃhitāyāt and a birth-chart of the let. Jaṅgabahādūra dated ŚS 1739 āṣāḍha śukla caturthyāṃ ...dina 7 budhe ...
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha tanvādidvādaśabhāvavicāraḥ ||
uktaṃ ca yādavena ||
bhāvaṃ parasyān adhigamya dhīmān
dṛṣṭe pi vaktuṃ (2) sa hinoti tatkṣamaḥ ||
tathaiva tanvādijabhāvayātaṃ
śubhāśubhaṃ tad vivṛṇomy athāhaṃ ||
dvādaśa bhāvānāṃ saṃjñā uktāḥ samarasiṃhena ||
(3) tanu1 dhana2 sahaja3 suhṛt4 suta5 ripu6 jāyā7 mṛtyu8 dharma9 karmā10yā11vyaya12 iti dvādaśa bhāvākāryasthānā(4)ni lagnādyā iti (fol. 1v1–4)
End
yogo mā(3)sakṛteḥ samaḥ karahato yogas tithiḥ syāt tithis
trighnā vāram iti s (!) tad arddhasadṛśaṃ bhaṃ sarvayogoyutaḥ ||
bhūvāṇā(4)kṣakubhir 1551 bhave śakamitir graṃthasya tāṃ vetti yas
taṃ manye gaṇitākṣapakṣakamalaprodbodhane bhāskaram (5) || || 4 || ||(fol. 73v2–5)
Colophon
|| iti śrīmaddaivajñavaryapaṇḍitadāmodarātmajabalabhadravi(6)racite hāyanaratne samāpraveśādivicārādhyāyo ʼṣṭamaḥ || || samāptāś cāyaṃ hāyanaratnākhyo graṃthaḥ || || likhitaṃ śrīmadgauripatisarmaṇā || || (fol. 73v5–6)
Microfilm Details
Reel No. B 344/27
Date of Filming 26-09-1972
Exposures 76
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 30-05-2007
Bibliography